Hindu

Hindu

Hindu

राजा बहुलाश्व और ब्राह्मण श्रुतदेव

राजा बहुलाश्व और ब्राह्मण श्रुतदेव देवा: क्षेत्राणि तीर्थानि शनैः पुनन्ति कालेन दर्शनस्पर्शनार्चनैः । तदप्यर्हत्तमेक्षया ॥ ( श्रीमद्भा० १० । ८६

Read More
Hindu

उद्धव जी की कथा

उद्धव जी की कथा दानव्रततपोहोमजपस्वाध्यायसंयमैः श्रेयोभिर्विविधैश्चान्यैः कृष्ण भक्तिर्हि साध्यते ॥ ( श्रीमद्भा० १०/४७/२४) ‘दान, व्रत, तपस्या, यज्ञ, जप, वेदाध्ययन, इन्द्रियसंयम

Read More
Hindu

कृष्ण भक्त सखा गोपकुमार

कृष्ण भक्त सखा गोपकुमार यत्पादपांसुर्बहुजन्मकृच्छ्रतो धृतात्मभिर्योगिभिरप्यलभ्यः स एव यदूग्विषयः स्वयं स्थितः किं वर्ण्यते दिष्टमतो व्रजौकसाम् ॥ ( श्रीमद्भा० १० ।

Read More
Hindu

पांडवों का इतिहास

पांडवों का इतिहास धर्मो विवर्धति युधिष्ठिरकीर्तनेन पापं प्रणश्यति वृकोदरकीर्तनेन । शत्रुर्विनश्यति धनञ्जयकीर्तनेन माद्रीसुतौ कथयतां न भवन्ति रोगाः ॥ पांडवों का

Read More
Hindu

अर्जुन

अर्जुन एष नारायणः कृष्णः फाल्गुनश्च नरः स्मृतः । नारायणो नरश्चैव सत्त्वमेकं द्विधा कृतम् ॥ ( महाभारत, उद्योगपर्व ४९ । २०

Read More

You cannot copy content of this page